वांछित मन्त्र चुनें
आर्चिक को चुनें

नि꣡त्य꣢स्तोत्रो꣣ व꣢न꣣स्प꣡ति꣢र्धे꣣ना꣢म꣣न्तः꣡ स꣢ब꣣र्दु꣡घा꣢म् । हि꣣न्वानो꣡ मानु꣢꣯षा यु꣣जा꣢ ॥१२०२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । हिन्वानो मानुषा युजा ॥१२०२॥

मन्त्र उच्चारण
पद पाठ

नि꣡त्य꣢꣯स्तोत्रः । नि꣡त्य꣢꣯ । स्तो꣣त्रः । व꣢न꣣स्प꣡तिः꣢ । धे꣣ना꣢म् । अ꣣न्त꣡रिति꣢ । स꣣बर्दु꣡घा꣢म् । स꣣बः । दु꣡घा꣢꣯म् । हि꣡न्वानः꣢ । मा꣡नु꣢꣯षा । यु꣣जा꣢ ॥१२०२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1202 | (कौथोम) 5 » 1 » 4 » 7 | (रानायाणीय) 9 » 3 » 1 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि परमात्मा स्तोता का कैसे उपकार करता है।

पदार्थान्वयभाषाः -

(नित्यस्तोत्रः) सन्ध्योपासनारूप नित्यकर्म द्वारा स्तुति करने योग्य, (वनस्पतिः) तेजों का अधिपति सोम परमात्मा, (मानुषा युजा) मनुष्य स्त्री-पुरुषों के (अन्तः) अन्तःकरण में (सबर्दुघाम्) आनन्द-रस को दुहनेवाली (धेनाम्) दिव्यवाणी को (हिन्वानः) प्रेरित करता रहता है ॥७॥ यहाँ ‘दुघाम्’ कहने से धेना (वाणी) में गोत्व का आरोप व्यङ्ग्य है ॥७॥

भावार्थभाषाः -

परमेश्वर की उपासना का यही लाभ है कि दिव्य आनन्द और शुभकर्मों में उत्साह प्राप्त होता है ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा स्तोतारं कथमुपकरोतीत्याह।

पदार्थान्वयभाषाः -

(नित्यस्तोत्रः) सन्ध्योपासनरूपनित्यकर्मत्वेन स्तवनीयः, (वनस्पतिः) वनसां तेजसां पतिः अधीश्वरः सोमः परमात्मा (मानुषा युजा) मानुषयोः युजोः उपासकयोः स्त्रीपुरुषयोः। [उभयत्र सुपां सुलुक्०। अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः।] (अन्तः) अन्तःकरणे (सबर्दुघाम्) आनन्दरसदोग्ध्रीम् (धेनाम्) दिव्यां वाचम् [धेना इति वाङ्नाम। निघं० १।११।] (हिन्वानः) प्रेरयन्, भवतीति शेषः। [हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्] ॥७॥ अत्र ‘दुघाम्’ इति कथनेन धेनायां गोत्वारोपो व्यङ्ग्यः ॥७॥

भावार्थभाषाः -

परमेश्वरोपासनाया अयमेव लाभो यद् दिव्यानन्दः शुभकर्मसूत्साहश्च प्राप्यते ॥७॥

टिप्पणी: १. ऋ० ९।१२।७, ‘धी॒नाम॒न्तः स॑ब॒र्दुघः॑। हि॒न्वा॒नो मानु॑षा यु॒गा’ इति पाठः।